A story for a verse – Sosale Garaḻapuriśāstri 2
नृसिंहाख्ये गण्डशैले वरदाख्यो महामणिः | निपत्य खलु तत्तैव व्यशीर्यत सहस्रधा || A grammarian by name Narasiṃhaśāstri once presented a verse in the form of a eul...
नृसिंहाख्ये गण्डशैले वरदाख्यो महामणिः | निपत्य खलु तत्तैव व्यशीर्यत सहस्रधा || A grammarian by name Narasiṃhaśāstri once presented a verse in the form of a eul...
अनाघ्रातव्यङ्ग्यैरपरिचितशब्दार्थरचनै रबुद्धालङ्कारैरनवगतभावोज्ज्वलरसैः | यशोमात्रं कूजन्नवनवदुराशैः कुकविभि र्दुरध्वे व्याकृष्टा भगवति विपन्नासि कविते || Sosale...
In sanatana dharma, birthdays of great people are celebrated as jayantis and death anniversaries are remembered as aradhanas. Sri Rama Navami is the birthday of...
67. नीवारशूकवत्तन्वी विद्युल्लेखेव भास्वरा | रमणी रमणीयेयं स्मरणीया स्मरारणिः || Mummaḍi Śrī Kṛṣṇarāja Wodeyar of Mysore was a great connoisseur of art and was...
विद्याधरोsप्सरोयक्षरक्षोगन्धर्वकिन्नराः | कृष्णराज महाराज ! गायन्ति तव वैभवम् || Mummaḍi Śrī Kṛṣṇarāja Wodeyar (i.e., Krishnaraja Wodeyar III) was famous for...
निष्पिष्टापि परं पदाहतिशतैः शश्वद्बहुप्राणिनां संतप्तापि करैः सहस्रकिरणेनाग्निस्फुलिङ्गोपमैः | छागाद्यैश्च विचर्चितापि सततं मृष्टापि कुद्दालकै र्दूर्वा न म्रियत...
कणभयिताहे तर्के फणभयिताहे सुशब्दगणनोर्दके | मन्दरवृत्तं वर्ते श्रुत्यंतसुधाम्बुधौ महागर्ते || Kirīṭapati Veṅkaṭācārya was a prominent scholar who lived in the...
यस्य षष्टी चतुर्थी च विहस्य च विहाय च | अहं चापि द्वितीया स्याद्द्वितीया स्यामहं कथम् || Manoramā Taṃpurāṭṭi was a great grammarian who lived in Kerala in the 1...
Yugadi, also called Ugadi, is a well-known festival in India. Though it is often considered as a South Indian festival, textual evidences and local practices cl...
हृदि तरसा विदितरसा तदितरसाहित्यवाङ्न मे लगति | कविलोके न विलोके भुवि लोकेशस्य शाहजेरुपमाम् || Vāñcheśvara was the great-grandson of Govinda-dīkṣita. He was al...
ಕಾಮದ ಅತಿಯಾದ ವಿವರಣೆ: ಒಂದು ಸಾಮಾನ್ಯ ಆಕ್ಷೇಪ? ಸಾಕ್ಷಿಯ ಬಗೆಗೆ ಹಲವರು ಆಕ್ಷೇಪಿಸುವುದೇನೆಂದರೆ, ಅದರಲ್ಲಿ ಅತಿಯಾದ ಕಾಮದ ಚಿತ್ರಣವಿದೆ ಅಥವಾ ಅನೌಚಿತ್ಯವಾಗಿ ಲೇಖಕರು ಕಾಮವನ್ನು ವಿಜೃಂಭಿಸಿದ್ದ...
೫. ಅನುರಣಿಸುವ ಕೆಲವು ಧ್ವನಿಗಳು ಸಾಕ್ಷಿಯ ಅಂತ್ಯದಲ್ಲಿ ಕೆಲವೊಂದು ಸೂಚನೆಗಳು ಸೂಕ್ಷ್ಮವಾಗಿ ಕಾಣುತ್ತವೆ. ಅವುಗಳಲ್ಲಿ ಗಣೇಶ(ಸುಕನ್ಯಳ ಮಗ) ಮತ್ತೊಬ್ಬ ಮಂಜಯ್ಯನಂತಾಗಿರುವುದು ಮತ್ತು ಮಂಜಯ್ಯನ ತೋ...